॥तस्य द्वादशनामस्तोत्रम्॥
![]() |
महादेव |
प्रथमस्तु महादेवो द्वितीयस्तु महेश्वरः
तृतीयः शङ्करो ज्ञेयश्चतुर्थो वृषभध्वजः॥१॥
तृतीयः शङ्करो ज्ञेयश्चतुर्थो वृषभध्वजः॥१॥
पञ्चमः कृत्तिवासाश्च षष्ठः कामाङ्गनाशनः।
सप्तमो देवदेवेशः श्रीकण्ठश्चाष्टमः स्मृतः॥२॥
सप्तमो देवदेवेशः श्रीकण्ठश्चाष्टमः स्मृतः॥२॥
<script async src="https://pagead2.googlesyndication.com/pagead/js/adsbygoogle.js"></script>
<ins class="adsbygoogle"
style="display:block; text-align:center;"
data-ad-layout="in-article"
data-ad-format="fluid"
data-ad-client="ca-pub-3199603559808631"
data-ad-slot="7298114636"></ins>
<script>
(adsbygoogle = window.adsbygoogle || []).push({});
</script>
ईश्वरो नवमो ज्ञेयो दशमः पार्व्वतीपतिः।
रुद्र एकादशश्चैव द्बादशः शिव उच्यते॥३॥
रुद्र एकादशश्चैव द्बादशः शिव उच्यते॥३॥
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः।
कृतघ्नश्चैव गोघ्नश्च ब्रह्महा गुरुतल्पगः॥४॥
कृतघ्नश्चैव गोघ्नश्च ब्रह्महा गुरुतल्पगः॥४॥
स्त्रीबालघातकश्चैव सुरापो वृषलीपतिः।
मुच्यते सर्व्वपापेभ्यो रुद्रलोकं स गच्छति॥६॥
मुच्यते सर्व्वपापेभ्यो रुद्रलोकं स गच्छति॥६॥
॥इति स्कन्दपुराणम्॥
0 टिप्पणियाँ
इस पोस्ट पर अपने कॉमेंट अवश्य दें।
धन्यवाद!