शम्भुस्तुतिः (श्रीब्रह्मपुराणे शम्भुस्तुतिः)

शम्भुस्तुतिः (श्रीब्रह्मपुराणे शम्भुस्तुतिः)


श्रीराम उवाच: 

नमामि शम्भुं पुरुषं पुराणः नमामि सर्वज्ञमपारभावम् । 
नमामि रुद्रं प्रभुमक्षयं तं नमामि शर्वं शिरसा नमामि ॥ १ 

नमामि देवं परमव्ययं तमुमापतिं लोकगुरुं नमामि । 
नमामि दारिद्र्यविदारणं तं नमामि रोगपहरं नमामि ॥ २   

नमामि कल्याणमचिन्त्यरुपं नमामि विश्वोद्भवबीजरुपम् । 
नमामि विश्वस्थितिकारणं तं नमामि संहारकरं नमामि ॥ ३ 

नमामि गौरिप्रियमव्ययं तं नमामि नित्यं क्षरमक्षरं तम् । 
नमामि चिद्रूपममेयभावं त्रिलोचनं तं शिरसा नमामि ॥ ४ 

नमामि कारुण्यकरं भवस्य भयंकरं वाऽपि सदा नमामि । 
नमामि दातारमभीप्सितानां नमामि सोमेशमुमेशमादौ ॥ ५ 

नमामि वेदत्रयलोचनं तं नमामि मूर्तित्रयवर्जितं तम् । 
नमामि पुण्यं सदसद्व्यतीतं नमामि तं पापहरं नमामि ॥ ६ 

नमामि विश्वस्य हिते रतं तं नमामि रुपाणि बहूनि धत्ते । 
यो विश्वगोप्ता सदसत्प्रणेता नमामि तं विश्वपतिं नमामि ॥ ७  

यज्ञेश्वरं सम्प्रति हव्यकव्यं तथागतिं लोकसदाशिवो यः । 
आराधितो यश्च ददाति सर्वं नमामि दानप्रियमिष्टदेवम् ॥ ८ 

नमामि सोमेश्वरमस्वतन्त्रमुमापतिं तं विजयं नमामि । 
नमामि विघ्नेश्वरनन्दिनाथं पुत्रप्रियं तं शिरसा नमामि ॥ ९ 

नमामि देवं भवदुःखशोकविनाशनं चन्द्रधरं नमामि । 
नमामि गङ्गाधरमीशमीड्यमुमाधवं देववरं नमामि ॥ १० 

नमाम्यजादीशपुरन्दरादिसुरासुरैरर्चितपादपद्मम् । 
नमामि देवीमुखवादनानामीक्षार्थमक्षित्रितयं य ऐच्छत् ॥ ११ 

पञ्चामृतैर्गन्धसुधूपदीपैर्विचित्रपुष्पैर्विविधैश्च मन्त्रैः । 
अन्नप्रकारैः सकलोपचारैः सम्पूजितं सोममहं नमामि ॥ १२ 

॥ इति श्रीब्रह्मपुराणे शम्भुस्तुतिः सम्पूर्णा ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ