निर्वाणाष्टकम / आत्माष्टकम

निर्वाणाष्टकम / आत्माष्टकम


मनोबुद्धयहंकार चित्तानि नाहं, न च श्रोत्रजिव्हे न च घ्राणनेत्रे । 

न च व्योम भूमिर्न तेजो न वायुः, चिदानन्दरूपः शिवोहं शिवोहम् ॥ १  



न वै प्राणसंज्ञा न वै पंचवायुः, न वा सप्तधातुर्न वा पंचकोषः।
न वाक्पाणि पादौ न चोपस्थ-पायुः चिदानन्दरूपः 
शिवोहं शिवोऽहम् ॥ २ 

 

 

न मे रागद्वेषौ, न मे लोभमोहौ, मदो नैव मे नैव मात्सर्यभावः।
न धर्मों, न चार्थो न कामो न मोक्षः चिदानन्दरूपः 
शिवोहं शिवोऽहम् ॥ ३ 

 

 

न पुण्यं न पापं न सौख्यं न दुःखं, न मंत्रो न तीर्थो न वेदा न यज्ञाः।
अहं भोजनम् नैव भोज्यं न भोक्ता, चिदानन्दरूपः 
शिवोहं शिवोऽहम् ॥ ४ 

 

 

न मृत्युर्न शंका न मे जातिभेदः पिता नैव मे नैव माता न जन्म:।
न बन्धुर्न मित्रं गुरुनैव शिष्यः चिदानन्दरूपः 
शिवोहं शिवोऽहम् ॥ ५ 

 

 

अहं निर्विकल्पो निराकार-रूपो, विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम्।
न चासंगतं नैव मुक्तिर्न बन्धः चिदानन्दरूपः 
शिवोहं शिवोऽहम् ॥ ६ ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ